Declension table of ?māritavatī

Deva

FeminineSingularDualPlural
Nominativemāritavatī māritavatyau māritavatyaḥ
Vocativemāritavati māritavatyau māritavatyaḥ
Accusativemāritavatīm māritavatyau māritavatīḥ
Instrumentalmāritavatyā māritavatībhyām māritavatībhiḥ
Dativemāritavatyai māritavatībhyām māritavatībhyaḥ
Ablativemāritavatyāḥ māritavatībhyām māritavatībhyaḥ
Genitivemāritavatyāḥ māritavatyoḥ māritavatīnām
Locativemāritavatyām māritavatyoḥ māritavatīṣu

Compound māritavati - māritavatī -

Adverb -māritavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria