Declension table of ?māritavat

Deva

NeuterSingularDualPlural
Nominativemāritavat māritavantī māritavatī māritavanti
Vocativemāritavat māritavantī māritavatī māritavanti
Accusativemāritavat māritavantī māritavatī māritavanti
Instrumentalmāritavatā māritavadbhyām māritavadbhiḥ
Dativemāritavate māritavadbhyām māritavadbhyaḥ
Ablativemāritavataḥ māritavadbhyām māritavadbhyaḥ
Genitivemāritavataḥ māritavatoḥ māritavatām
Locativemāritavati māritavatoḥ māritavatsu

Adverb -māritavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria