Declension table of ?māritavat

Deva

MasculineSingularDualPlural
Nominativemāritavān māritavantau māritavantaḥ
Vocativemāritavan māritavantau māritavantaḥ
Accusativemāritavantam māritavantau māritavataḥ
Instrumentalmāritavatā māritavadbhyām māritavadbhiḥ
Dativemāritavate māritavadbhyām māritavadbhyaḥ
Ablativemāritavataḥ māritavadbhyām māritavadbhyaḥ
Genitivemāritavataḥ māritavatoḥ māritavatām
Locativemāritavati māritavatoḥ māritavatsu

Compound māritavat -

Adverb -māritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria