Declension table of ?mārgyamāṇa

Deva

MasculineSingularDualPlural
Nominativemārgyamāṇaḥ mārgyamāṇau mārgyamāṇāḥ
Vocativemārgyamāṇa mārgyamāṇau mārgyamāṇāḥ
Accusativemārgyamāṇam mārgyamāṇau mārgyamāṇān
Instrumentalmārgyamāṇena mārgyamāṇābhyām mārgyamāṇaiḥ mārgyamāṇebhiḥ
Dativemārgyamāṇāya mārgyamāṇābhyām mārgyamāṇebhyaḥ
Ablativemārgyamāṇāt mārgyamāṇābhyām mārgyamāṇebhyaḥ
Genitivemārgyamāṇasya mārgyamāṇayoḥ mārgyamāṇānām
Locativemārgyamāṇe mārgyamāṇayoḥ mārgyamāṇeṣu

Compound mārgyamāṇa -

Adverb -mārgyamāṇam -mārgyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria