Declension table of ?mārgitavyā

Deva

FeminineSingularDualPlural
Nominativemārgitavyā mārgitavye mārgitavyāḥ
Vocativemārgitavye mārgitavye mārgitavyāḥ
Accusativemārgitavyām mārgitavye mārgitavyāḥ
Instrumentalmārgitavyayā mārgitavyābhyām mārgitavyābhiḥ
Dativemārgitavyāyai mārgitavyābhyām mārgitavyābhyaḥ
Ablativemārgitavyāyāḥ mārgitavyābhyām mārgitavyābhyaḥ
Genitivemārgitavyāyāḥ mārgitavyayoḥ mārgitavyānām
Locativemārgitavyāyām mārgitavyayoḥ mārgitavyāsu

Adverb -mārgitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria