Declension table of ?mārgitavat

Deva

NeuterSingularDualPlural
Nominativemārgitavat mārgitavantī mārgitavatī mārgitavanti
Vocativemārgitavat mārgitavantī mārgitavatī mārgitavanti
Accusativemārgitavat mārgitavantī mārgitavatī mārgitavanti
Instrumentalmārgitavatā mārgitavadbhyām mārgitavadbhiḥ
Dativemārgitavate mārgitavadbhyām mārgitavadbhyaḥ
Ablativemārgitavataḥ mārgitavadbhyām mārgitavadbhyaḥ
Genitivemārgitavataḥ mārgitavatoḥ mārgitavatām
Locativemārgitavati mārgitavatoḥ mārgitavatsu

Adverb -mārgitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria