Declension table of ?mārgitavat

Deva

MasculineSingularDualPlural
Nominativemārgitavān mārgitavantau mārgitavantaḥ
Vocativemārgitavan mārgitavantau mārgitavantaḥ
Accusativemārgitavantam mārgitavantau mārgitavataḥ
Instrumentalmārgitavatā mārgitavadbhyām mārgitavadbhiḥ
Dativemārgitavate mārgitavadbhyām mārgitavadbhyaḥ
Ablativemārgitavataḥ mārgitavadbhyām mārgitavadbhyaḥ
Genitivemārgitavataḥ mārgitavatoḥ mārgitavatām
Locativemārgitavati mārgitavatoḥ mārgitavatsu

Compound mārgitavat -

Adverb -mārgitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria