Declension table of mārgita

Deva

NeuterSingularDualPlural
Nominativemārgitam mārgite mārgitāni
Vocativemārgita mārgite mārgitāni
Accusativemārgitam mārgite mārgitāni
Instrumentalmārgitena mārgitābhyām mārgitaiḥ
Dativemārgitāya mārgitābhyām mārgitebhyaḥ
Ablativemārgitāt mārgitābhyām mārgitebhyaḥ
Genitivemārgitasya mārgitayoḥ mārgitānām
Locativemārgite mārgitayoḥ mārgiteṣu

Compound mārgita -

Adverb -mārgitam -mārgitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria