Declension table of ?mārgiṣyat

Deva

NeuterSingularDualPlural
Nominativemārgiṣyat mārgiṣyantī mārgiṣyatī mārgiṣyanti
Vocativemārgiṣyat mārgiṣyantī mārgiṣyatī mārgiṣyanti
Accusativemārgiṣyat mārgiṣyantī mārgiṣyatī mārgiṣyanti
Instrumentalmārgiṣyatā mārgiṣyadbhyām mārgiṣyadbhiḥ
Dativemārgiṣyate mārgiṣyadbhyām mārgiṣyadbhyaḥ
Ablativemārgiṣyataḥ mārgiṣyadbhyām mārgiṣyadbhyaḥ
Genitivemārgiṣyataḥ mārgiṣyatoḥ mārgiṣyatām
Locativemārgiṣyati mārgiṣyatoḥ mārgiṣyatsu

Adverb -mārgiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria