Declension table of ?mārgiṣyat

Deva

MasculineSingularDualPlural
Nominativemārgiṣyan mārgiṣyantau mārgiṣyantaḥ
Vocativemārgiṣyan mārgiṣyantau mārgiṣyantaḥ
Accusativemārgiṣyantam mārgiṣyantau mārgiṣyataḥ
Instrumentalmārgiṣyatā mārgiṣyadbhyām mārgiṣyadbhiḥ
Dativemārgiṣyate mārgiṣyadbhyām mārgiṣyadbhyaḥ
Ablativemārgiṣyataḥ mārgiṣyadbhyām mārgiṣyadbhyaḥ
Genitivemārgiṣyataḥ mārgiṣyatoḥ mārgiṣyatām
Locativemārgiṣyati mārgiṣyatoḥ mārgiṣyatsu

Compound mārgiṣyat -

Adverb -mārgiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria