सुबन्तावली ?मार्गिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमामार्गिष्यन्ती मार्गिष्यन्त्यौ मार्गिष्यन्त्यः
सम्बोधनम्मार्गिष्यन्ति मार्गिष्यन्त्यौ मार्गिष्यन्त्यः
द्वितीयामार्गिष्यन्तीम् मार्गिष्यन्त्यौ मार्गिष्यन्तीः
तृतीयामार्गिष्यन्त्या मार्गिष्यन्तीभ्याम् मार्गिष्यन्तीभिः
चतुर्थीमार्गिष्यन्त्यै मार्गिष्यन्तीभ्याम् मार्गिष्यन्तीभ्यः
पञ्चमीमार्गिष्यन्त्याः मार्गिष्यन्तीभ्याम् मार्गिष्यन्तीभ्यः
षष्ठीमार्गिष्यन्त्याः मार्गिष्यन्त्योः मार्गिष्यन्तीनाम्
सप्तमीमार्गिष्यन्त्याम् मार्गिष्यन्त्योः मार्गिष्यन्तीषु

समास मार्गिष्यन्ति मार्गिष्यन्ती

अव्यय ॰मार्गिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria