Declension table of ?mārgiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemārgiṣyamāṇam mārgiṣyamāṇe mārgiṣyamāṇāni
Vocativemārgiṣyamāṇa mārgiṣyamāṇe mārgiṣyamāṇāni
Accusativemārgiṣyamāṇam mārgiṣyamāṇe mārgiṣyamāṇāni
Instrumentalmārgiṣyamāṇena mārgiṣyamāṇābhyām mārgiṣyamāṇaiḥ
Dativemārgiṣyamāṇāya mārgiṣyamāṇābhyām mārgiṣyamāṇebhyaḥ
Ablativemārgiṣyamāṇāt mārgiṣyamāṇābhyām mārgiṣyamāṇebhyaḥ
Genitivemārgiṣyamāṇasya mārgiṣyamāṇayoḥ mārgiṣyamāṇānām
Locativemārgiṣyamāṇe mārgiṣyamāṇayoḥ mārgiṣyamāṇeṣu

Compound mārgiṣyamāṇa -

Adverb -mārgiṣyamāṇam -mārgiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria