Declension table of ?mārgiṇī

Deva

FeminineSingularDualPlural
Nominativemārgiṇī mārgiṇyau mārgiṇyaḥ
Vocativemārgiṇi mārgiṇyau mārgiṇyaḥ
Accusativemārgiṇīm mārgiṇyau mārgiṇīḥ
Instrumentalmārgiṇyā mārgiṇībhyām mārgiṇībhiḥ
Dativemārgiṇyai mārgiṇībhyām mārgiṇībhyaḥ
Ablativemārgiṇyāḥ mārgiṇībhyām mārgiṇībhyaḥ
Genitivemārgiṇyāḥ mārgiṇyoḥ mārgiṇīnām
Locativemārgiṇyām mārgiṇyoḥ mārgiṇīṣu

Compound mārgiṇi - mārgiṇī -

Adverb -mārgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria