Declension table of mārgiṇīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mārgiṇī | mārgiṇyau | mārgiṇyaḥ |
Vocative | mārgiṇi | mārgiṇyau | mārgiṇyaḥ |
Accusative | mārgiṇīm | mārgiṇyau | mārgiṇīḥ |
Instrumental | mārgiṇyā | mārgiṇībhyām | mārgiṇībhiḥ |
Dative | mārgiṇyai | mārgiṇībhyām | mārgiṇībhyaḥ |
Ablative | mārgiṇyāḥ | mārgiṇībhyām | mārgiṇībhyaḥ |
Genitive | mārgiṇyāḥ | mārgiṇyoḥ | mārgiṇīnām |
Locative | mārgiṇyām | mārgiṇyoḥ | mārgiṇīṣu |