Declension table of mārgaśīrṣa

Deva

NeuterSingularDualPlural
Nominativemārgaśīrṣam mārgaśīrṣe mārgaśīrṣāṇi
Vocativemārgaśīrṣa mārgaśīrṣe mārgaśīrṣāṇi
Accusativemārgaśīrṣam mārgaśīrṣe mārgaśīrṣāṇi
Instrumentalmārgaśīrṣeṇa mārgaśīrṣābhyām mārgaśīrṣaiḥ
Dativemārgaśīrṣāya mārgaśīrṣābhyām mārgaśīrṣebhyaḥ
Ablativemārgaśīrṣāt mārgaśīrṣābhyām mārgaśīrṣebhyaḥ
Genitivemārgaśīrṣasya mārgaśīrṣayoḥ mārgaśīrṣāṇām
Locativemārgaśīrṣe mārgaśīrṣayoḥ mārgaśīrṣeṣu

Compound mārgaśīrṣa -

Adverb -mārgaśīrṣam -mārgaśīrṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria