Declension table of mārgaśīrṣa

Deva

MasculineSingularDualPlural
Nominativemārgaśīrṣaḥ mārgaśīrṣau mārgaśīrṣāḥ
Vocativemārgaśīrṣa mārgaśīrṣau mārgaśīrṣāḥ
Accusativemārgaśīrṣam mārgaśīrṣau mārgaśīrṣān
Instrumentalmārgaśīrṣeṇa mārgaśīrṣābhyām mārgaśīrṣaiḥ mārgaśīrṣebhiḥ
Dativemārgaśīrṣāya mārgaśīrṣābhyām mārgaśīrṣebhyaḥ
Ablativemārgaśīrṣāt mārgaśīrṣābhyām mārgaśīrṣebhyaḥ
Genitivemārgaśīrṣasya mārgaśīrṣayoḥ mārgaśīrṣāṇām
Locativemārgaśīrṣe mārgaśīrṣayoḥ mārgaśīrṣeṣu

Compound mārgaśīrṣa -

Adverb -mārgaśīrṣam -mārgaśīrṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria