सुबन्तावली ?मार्गयितव्य

Roma

पुमान्एकद्विबहु
प्रथमामार्गयितव्यः मार्गयितव्यौ मार्गयितव्याः
सम्बोधनम्मार्गयितव्य मार्गयितव्यौ मार्गयितव्याः
द्वितीयामार्गयितव्यम् मार्गयितव्यौ मार्गयितव्यान्
तृतीयामार्गयितव्येन मार्गयितव्याभ्याम् मार्गयितव्यैः मार्गयितव्येभिः
चतुर्थीमार्गयितव्याय मार्गयितव्याभ्याम् मार्गयितव्येभ्यः
पञ्चमीमार्गयितव्यात् मार्गयितव्याभ्याम् मार्गयितव्येभ्यः
षष्ठीमार्गयितव्यस्य मार्गयितव्ययोः मार्गयितव्यानाम्
सप्तमीमार्गयितव्ये मार्गयितव्ययोः मार्गयितव्येषु

समास मार्गयितव्य

अव्यय ॰मार्गयितव्यम् ॰मार्गयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria