Declension table of ?mārgayiṣyat

Deva

NeuterSingularDualPlural
Nominativemārgayiṣyat mārgayiṣyantī mārgayiṣyatī mārgayiṣyanti
Vocativemārgayiṣyat mārgayiṣyantī mārgayiṣyatī mārgayiṣyanti
Accusativemārgayiṣyat mārgayiṣyantī mārgayiṣyatī mārgayiṣyanti
Instrumentalmārgayiṣyatā mārgayiṣyadbhyām mārgayiṣyadbhiḥ
Dativemārgayiṣyate mārgayiṣyadbhyām mārgayiṣyadbhyaḥ
Ablativemārgayiṣyataḥ mārgayiṣyadbhyām mārgayiṣyadbhyaḥ
Genitivemārgayiṣyataḥ mārgayiṣyatoḥ mārgayiṣyatām
Locativemārgayiṣyati mārgayiṣyatoḥ mārgayiṣyatsu

Adverb -mārgayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria