Declension table of ?mārgayiṣyat

Deva

MasculineSingularDualPlural
Nominativemārgayiṣyan mārgayiṣyantau mārgayiṣyantaḥ
Vocativemārgayiṣyan mārgayiṣyantau mārgayiṣyantaḥ
Accusativemārgayiṣyantam mārgayiṣyantau mārgayiṣyataḥ
Instrumentalmārgayiṣyatā mārgayiṣyadbhyām mārgayiṣyadbhiḥ
Dativemārgayiṣyate mārgayiṣyadbhyām mārgayiṣyadbhyaḥ
Ablativemārgayiṣyataḥ mārgayiṣyadbhyām mārgayiṣyadbhyaḥ
Genitivemārgayiṣyataḥ mārgayiṣyatoḥ mārgayiṣyatām
Locativemārgayiṣyati mārgayiṣyatoḥ mārgayiṣyatsu

Compound mārgayiṣyat -

Adverb -mārgayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria