Declension table of ?mārgayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemārgayiṣyamāṇā mārgayiṣyamāṇe mārgayiṣyamāṇāḥ
Vocativemārgayiṣyamāṇe mārgayiṣyamāṇe mārgayiṣyamāṇāḥ
Accusativemārgayiṣyamāṇām mārgayiṣyamāṇe mārgayiṣyamāṇāḥ
Instrumentalmārgayiṣyamāṇayā mārgayiṣyamāṇābhyām mārgayiṣyamāṇābhiḥ
Dativemārgayiṣyamāṇāyai mārgayiṣyamāṇābhyām mārgayiṣyamāṇābhyaḥ
Ablativemārgayiṣyamāṇāyāḥ mārgayiṣyamāṇābhyām mārgayiṣyamāṇābhyaḥ
Genitivemārgayiṣyamāṇāyāḥ mārgayiṣyamāṇayoḥ mārgayiṣyamāṇānām
Locativemārgayiṣyamāṇāyām mārgayiṣyamāṇayoḥ mārgayiṣyamāṇāsu

Adverb -mārgayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria