Declension table of ?mārgayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemārgayiṣyamāṇaḥ mārgayiṣyamāṇau mārgayiṣyamāṇāḥ
Vocativemārgayiṣyamāṇa mārgayiṣyamāṇau mārgayiṣyamāṇāḥ
Accusativemārgayiṣyamāṇam mārgayiṣyamāṇau mārgayiṣyamāṇān
Instrumentalmārgayiṣyamāṇena mārgayiṣyamāṇābhyām mārgayiṣyamāṇaiḥ mārgayiṣyamāṇebhiḥ
Dativemārgayiṣyamāṇāya mārgayiṣyamāṇābhyām mārgayiṣyamāṇebhyaḥ
Ablativemārgayiṣyamāṇāt mārgayiṣyamāṇābhyām mārgayiṣyamāṇebhyaḥ
Genitivemārgayiṣyamāṇasya mārgayiṣyamāṇayoḥ mārgayiṣyamāṇānām
Locativemārgayiṣyamāṇe mārgayiṣyamāṇayoḥ mārgayiṣyamāṇeṣu

Compound mārgayiṣyamāṇa -

Adverb -mārgayiṣyamāṇam -mārgayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria