Declension table of mārgayamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | mārgayamāṇam | mārgayamāṇe | mārgayamāṇāni |
Vocative | mārgayamāṇa | mārgayamāṇe | mārgayamāṇāni |
Accusative | mārgayamāṇam | mārgayamāṇe | mārgayamāṇāni |
Instrumental | mārgayamāṇena | mārgayamāṇābhyām | mārgayamāṇaiḥ |
Dative | mārgayamāṇāya | mārgayamāṇābhyām | mārgayamāṇebhyaḥ |
Ablative | mārgayamāṇāt | mārgayamāṇābhyām | mārgayamāṇebhyaḥ |
Genitive | mārgayamāṇasya | mārgayamāṇayoḥ | mārgayamāṇānām |
Locative | mārgayamāṇe | mārgayamāṇayoḥ | mārgayamāṇeṣu |