Declension table of ?mārgayamāṇa

Deva

NeuterSingularDualPlural
Nominativemārgayamāṇam mārgayamāṇe mārgayamāṇāni
Vocativemārgayamāṇa mārgayamāṇe mārgayamāṇāni
Accusativemārgayamāṇam mārgayamāṇe mārgayamāṇāni
Instrumentalmārgayamāṇena mārgayamāṇābhyām mārgayamāṇaiḥ
Dativemārgayamāṇāya mārgayamāṇābhyām mārgayamāṇebhyaḥ
Ablativemārgayamāṇāt mārgayamāṇābhyām mārgayamāṇebhyaḥ
Genitivemārgayamāṇasya mārgayamāṇayoḥ mārgayamāṇānām
Locativemārgayamāṇe mārgayamāṇayoḥ mārgayamāṇeṣu

Compound mārgayamāṇa -

Adverb -mārgayamāṇam -mārgayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria