Declension table of ?mārgantī

Deva

FeminineSingularDualPlural
Nominativemārgantī mārgantyau mārgantyaḥ
Vocativemārganti mārgantyau mārgantyaḥ
Accusativemārgantīm mārgantyau mārgantīḥ
Instrumentalmārgantyā mārgantībhyām mārgantībhiḥ
Dativemārgantyai mārgantībhyām mārgantībhyaḥ
Ablativemārgantyāḥ mārgantībhyām mārgantībhyaḥ
Genitivemārgantyāḥ mārgantyoḥ mārgantīnām
Locativemārgantyām mārgantyoḥ mārgantīṣu

Compound mārganti - mārgantī -

Adverb -mārganti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria