Declension table of ?mārgamāṇa

Deva

NeuterSingularDualPlural
Nominativemārgamāṇam mārgamāṇe mārgamāṇāni
Vocativemārgamāṇa mārgamāṇe mārgamāṇāni
Accusativemārgamāṇam mārgamāṇe mārgamāṇāni
Instrumentalmārgamāṇena mārgamāṇābhyām mārgamāṇaiḥ
Dativemārgamāṇāya mārgamāṇābhyām mārgamāṇebhyaḥ
Ablativemārgamāṇāt mārgamāṇābhyām mārgamāṇebhyaḥ
Genitivemārgamāṇasya mārgamāṇayoḥ mārgamāṇānām
Locativemārgamāṇe mārgamāṇayoḥ mārgamāṇeṣu

Compound mārgamāṇa -

Adverb -mārgamāṇam -mārgamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria