Declension table of ?mārgadraṅga

Deva

MasculineSingularDualPlural
Nominativemārgadraṅgaḥ mārgadraṅgau mārgadraṅgāḥ
Vocativemārgadraṅga mārgadraṅgau mārgadraṅgāḥ
Accusativemārgadraṅgam mārgadraṅgau mārgadraṅgān
Instrumentalmārgadraṅgeṇa mārgadraṅgābhyām mārgadraṅgaiḥ mārgadraṅgebhiḥ
Dativemārgadraṅgāya mārgadraṅgābhyām mārgadraṅgebhyaḥ
Ablativemārgadraṅgāt mārgadraṅgābhyām mārgadraṅgebhyaḥ
Genitivemārgadraṅgasya mārgadraṅgayoḥ mārgadraṅgāṇām
Locativemārgadraṅge mārgadraṅgayoḥ mārgadraṅgeṣu

Compound mārgadraṅga -

Adverb -mārgadraṅgam -mārgadraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria