Declension table of ?mārgadarśikā

Deva

FeminineSingularDualPlural
Nominativemārgadarśikā mārgadarśike mārgadarśikāḥ
Vocativemārgadarśike mārgadarśike mārgadarśikāḥ
Accusativemārgadarśikām mārgadarśike mārgadarśikāḥ
Instrumentalmārgadarśikayā mārgadarśikābhyām mārgadarśikābhiḥ
Dativemārgadarśikāyai mārgadarśikābhyām mārgadarśikābhyaḥ
Ablativemārgadarśikāyāḥ mārgadarśikābhyām mārgadarśikābhyaḥ
Genitivemārgadarśikāyāḥ mārgadarśikayoḥ mārgadarśikānām
Locativemārgadarśikāyām mārgadarśikayoḥ mārgadarśikāsu

Adverb -mārgadarśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria