सुबन्तावली ?मार्गाख्यायिन्

Roma

पुमान्एकद्विबहु
प्रथमामार्गाख्यायी मार्गाख्यायिणौ मार्गाख्यायिणः
सम्बोधनम्मार्गाख्यायिन् मार्गाख्यायिणौ मार्गाख्यायिणः
द्वितीयामार्गाख्यायिणम् मार्गाख्यायिणौ मार्गाख्यायिणः
तृतीयामार्गाख्यायिणा मार्गाख्यायिभ्याम् मार्गाख्यायिभिः
चतुर्थीमार्गाख्यायिणे मार्गाख्यायिभ्याम् मार्गाख्यायिभ्यः
पञ्चमीमार्गाख्यायिणः मार्गाख्यायिभ्याम् मार्गाख्यायिभ्यः
षष्ठीमार्गाख्यायिणः मार्गाख्यायिणोः मार्गाख्यायिणाम्
सप्तमीमार्गाख्यायिणि मार्गाख्यायिणोः मार्गाख्यायिषु

समास मार्गाख्यायि

अव्यय ॰मार्गाख्यायि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria