Declension table of ?mārgaṇīya

Deva

NeuterSingularDualPlural
Nominativemārgaṇīyam mārgaṇīye mārgaṇīyāni
Vocativemārgaṇīya mārgaṇīye mārgaṇīyāni
Accusativemārgaṇīyam mārgaṇīye mārgaṇīyāni
Instrumentalmārgaṇīyena mārgaṇīyābhyām mārgaṇīyaiḥ
Dativemārgaṇīyāya mārgaṇīyābhyām mārgaṇīyebhyaḥ
Ablativemārgaṇīyāt mārgaṇīyābhyām mārgaṇīyebhyaḥ
Genitivemārgaṇīyasya mārgaṇīyayoḥ mārgaṇīyānām
Locativemārgaṇīye mārgaṇīyayoḥ mārgaṇīyeṣu

Compound mārgaṇīya -

Adverb -mārgaṇīyam -mārgaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria