Declension table of ?mārgaṇīya

Deva

MasculineSingularDualPlural
Nominativemārgaṇīyaḥ mārgaṇīyau mārgaṇīyāḥ
Vocativemārgaṇīya mārgaṇīyau mārgaṇīyāḥ
Accusativemārgaṇīyam mārgaṇīyau mārgaṇīyān
Instrumentalmārgaṇīyena mārgaṇīyābhyām mārgaṇīyaiḥ mārgaṇīyebhiḥ
Dativemārgaṇīyāya mārgaṇīyābhyām mārgaṇīyebhyaḥ
Ablativemārgaṇīyāt mārgaṇīyābhyām mārgaṇīyebhyaḥ
Genitivemārgaṇīyasya mārgaṇīyayoḥ mārgaṇīyānām
Locativemārgaṇīye mārgaṇīyayoḥ mārgaṇīyeṣu

Compound mārgaṇīya -

Adverb -mārgaṇīyam -mārgaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria