Declension table of mārdava

Deva

NeuterSingularDualPlural
Nominativemārdavam mārdave mārdavāni
Vocativemārdava mārdave mārdavāni
Accusativemārdavam mārdave mārdavāni
Instrumentalmārdavena mārdavābhyām mārdavaiḥ
Dativemārdavāya mārdavābhyām mārdavebhyaḥ
Ablativemārdavāt mārdavābhyām mārdavebhyaḥ
Genitivemārdavasya mārdavayoḥ mārdavānām
Locativemārdave mārdavayoḥ mārdaveṣu

Compound mārdava -

Adverb -mārdavam -mārdavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria