Declension table of mārdaṅgikapāṇavika

Deva

NeuterSingularDualPlural
Nominativemārdaṅgikapāṇavikam mārdaṅgikapāṇavike mārdaṅgikapāṇavikāni
Vocativemārdaṅgikapāṇavika mārdaṅgikapāṇavike mārdaṅgikapāṇavikāni
Accusativemārdaṅgikapāṇavikam mārdaṅgikapāṇavike mārdaṅgikapāṇavikāni
Instrumentalmārdaṅgikapāṇavikena mārdaṅgikapāṇavikābhyām mārdaṅgikapāṇavikaiḥ
Dativemārdaṅgikapāṇavikāya mārdaṅgikapāṇavikābhyām mārdaṅgikapāṇavikebhyaḥ
Ablativemārdaṅgikapāṇavikāt mārdaṅgikapāṇavikābhyām mārdaṅgikapāṇavikebhyaḥ
Genitivemārdaṅgikapāṇavikasya mārdaṅgikapāṇavikayoḥ mārdaṅgikapāṇavikānām
Locativemārdaṅgikapāṇavike mārdaṅgikapāṇavikayoḥ mārdaṅgikapāṇavikeṣu

Compound mārdaṅgikapāṇavika -

Adverb -mārdaṅgikapāṇavikam -mārdaṅgikapāṇavikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria