Declension table of ?mārdaṅgikā

Deva

FeminineSingularDualPlural
Nominativemārdaṅgikā mārdaṅgike mārdaṅgikāḥ
Vocativemārdaṅgike mārdaṅgike mārdaṅgikāḥ
Accusativemārdaṅgikām mārdaṅgike mārdaṅgikāḥ
Instrumentalmārdaṅgikayā mārdaṅgikābhyām mārdaṅgikābhiḥ
Dativemārdaṅgikāyai mārdaṅgikābhyām mārdaṅgikābhyaḥ
Ablativemārdaṅgikāyāḥ mārdaṅgikābhyām mārdaṅgikābhyaḥ
Genitivemārdaṅgikāyāḥ mārdaṅgikayoḥ mārdaṅgikānām
Locativemārdaṅgikāyām mārdaṅgikayoḥ mārdaṅgikāsu

Adverb -mārdaṅgikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria