Declension table of ?mārayitavya

Deva

NeuterSingularDualPlural
Nominativemārayitavyam mārayitavye mārayitavyāni
Vocativemārayitavya mārayitavye mārayitavyāni
Accusativemārayitavyam mārayitavye mārayitavyāni
Instrumentalmārayitavyena mārayitavyābhyām mārayitavyaiḥ
Dativemārayitavyāya mārayitavyābhyām mārayitavyebhyaḥ
Ablativemārayitavyāt mārayitavyābhyām mārayitavyebhyaḥ
Genitivemārayitavyasya mārayitavyayoḥ mārayitavyānām
Locativemārayitavye mārayitavyayoḥ mārayitavyeṣu

Compound mārayitavya -

Adverb -mārayitavyam -mārayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria