Declension table of ?mārayitavya

Deva

MasculineSingularDualPlural
Nominativemārayitavyaḥ mārayitavyau mārayitavyāḥ
Vocativemārayitavya mārayitavyau mārayitavyāḥ
Accusativemārayitavyam mārayitavyau mārayitavyān
Instrumentalmārayitavyena mārayitavyābhyām mārayitavyaiḥ mārayitavyebhiḥ
Dativemārayitavyāya mārayitavyābhyām mārayitavyebhyaḥ
Ablativemārayitavyāt mārayitavyābhyām mārayitavyebhyaḥ
Genitivemārayitavyasya mārayitavyayoḥ mārayitavyānām
Locativemārayitavye mārayitavyayoḥ mārayitavyeṣu

Compound mārayitavya -

Adverb -mārayitavyam -mārayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria