Declension table of ?mārayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemārayiṣyamāṇā mārayiṣyamāṇe mārayiṣyamāṇāḥ
Vocativemārayiṣyamāṇe mārayiṣyamāṇe mārayiṣyamāṇāḥ
Accusativemārayiṣyamāṇām mārayiṣyamāṇe mārayiṣyamāṇāḥ
Instrumentalmārayiṣyamāṇayā mārayiṣyamāṇābhyām mārayiṣyamāṇābhiḥ
Dativemārayiṣyamāṇāyai mārayiṣyamāṇābhyām mārayiṣyamāṇābhyaḥ
Ablativemārayiṣyamāṇāyāḥ mārayiṣyamāṇābhyām mārayiṣyamāṇābhyaḥ
Genitivemārayiṣyamāṇāyāḥ mārayiṣyamāṇayoḥ mārayiṣyamāṇānām
Locativemārayiṣyamāṇāyām mārayiṣyamāṇayoḥ mārayiṣyamāṇāsu

Adverb -mārayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria