Declension table of ?mārayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemārayiṣyamāṇaḥ mārayiṣyamāṇau mārayiṣyamāṇāḥ
Vocativemārayiṣyamāṇa mārayiṣyamāṇau mārayiṣyamāṇāḥ
Accusativemārayiṣyamāṇam mārayiṣyamāṇau mārayiṣyamāṇān
Instrumentalmārayiṣyamāṇena mārayiṣyamāṇābhyām mārayiṣyamāṇaiḥ mārayiṣyamāṇebhiḥ
Dativemārayiṣyamāṇāya mārayiṣyamāṇābhyām mārayiṣyamāṇebhyaḥ
Ablativemārayiṣyamāṇāt mārayiṣyamāṇābhyām mārayiṣyamāṇebhyaḥ
Genitivemārayiṣyamāṇasya mārayiṣyamāṇayoḥ mārayiṣyamāṇānām
Locativemārayiṣyamāṇe mārayiṣyamāṇayoḥ mārayiṣyamāṇeṣu

Compound mārayiṣyamāṇa -

Adverb -mārayiṣyamāṇam -mārayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria