Declension table of ?māraṇīya

Deva

NeuterSingularDualPlural
Nominativemāraṇīyam māraṇīye māraṇīyāni
Vocativemāraṇīya māraṇīye māraṇīyāni
Accusativemāraṇīyam māraṇīye māraṇīyāni
Instrumentalmāraṇīyena māraṇīyābhyām māraṇīyaiḥ
Dativemāraṇīyāya māraṇīyābhyām māraṇīyebhyaḥ
Ablativemāraṇīyāt māraṇīyābhyām māraṇīyebhyaḥ
Genitivemāraṇīyasya māraṇīyayoḥ māraṇīyānām
Locativemāraṇīye māraṇīyayoḥ māraṇīyeṣu

Compound māraṇīya -

Adverb -māraṇīyam -māraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria