Declension table of ?māraṇīya

Deva

MasculineSingularDualPlural
Nominativemāraṇīyaḥ māraṇīyau māraṇīyāḥ
Vocativemāraṇīya māraṇīyau māraṇīyāḥ
Accusativemāraṇīyam māraṇīyau māraṇīyān
Instrumentalmāraṇīyena māraṇīyābhyām māraṇīyaiḥ māraṇīyebhiḥ
Dativemāraṇīyāya māraṇīyābhyām māraṇīyebhyaḥ
Ablativemāraṇīyāt māraṇīyābhyām māraṇīyebhyaḥ
Genitivemāraṇīyasya māraṇīyayoḥ māraṇīyānām
Locativemāraṇīye māraṇīyayoḥ māraṇīyeṣu

Compound māraṇīya -

Adverb -māraṇīyam -māraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria