Declension table of ?mārṣṭavya

Deva

MasculineSingularDualPlural
Nominativemārṣṭavyaḥ mārṣṭavyau mārṣṭavyāḥ
Vocativemārṣṭavya mārṣṭavyau mārṣṭavyāḥ
Accusativemārṣṭavyam mārṣṭavyau mārṣṭavyān
Instrumentalmārṣṭavyena mārṣṭavyābhyām mārṣṭavyaiḥ mārṣṭavyebhiḥ
Dativemārṣṭavyāya mārṣṭavyābhyām mārṣṭavyebhyaḥ
Ablativemārṣṭavyāt mārṣṭavyābhyām mārṣṭavyebhyaḥ
Genitivemārṣṭavyasya mārṣṭavyayoḥ mārṣṭavyānām
Locativemārṣṭavye mārṣṭavyayoḥ mārṣṭavyeṣu

Compound mārṣṭavya -

Adverb -mārṣṭavyam -mārṣṭavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria