Declension table of ?māpyamāna

Deva

MasculineSingularDualPlural
Nominativemāpyamānaḥ māpyamānau māpyamānāḥ
Vocativemāpyamāna māpyamānau māpyamānāḥ
Accusativemāpyamānam māpyamānau māpyamānān
Instrumentalmāpyamānena māpyamānābhyām māpyamānaiḥ māpyamānebhiḥ
Dativemāpyamānāya māpyamānābhyām māpyamānebhyaḥ
Ablativemāpyamānāt māpyamānābhyām māpyamānebhyaḥ
Genitivemāpyamānasya māpyamānayoḥ māpyamānānām
Locativemāpyamāne māpyamānayoḥ māpyamāneṣu

Compound māpyamāna -

Adverb -māpyamānam -māpyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria