Declension table of ?māpitavat

Deva

MasculineSingularDualPlural
Nominativemāpitavān māpitavantau māpitavantaḥ
Vocativemāpitavan māpitavantau māpitavantaḥ
Accusativemāpitavantam māpitavantau māpitavataḥ
Instrumentalmāpitavatā māpitavadbhyām māpitavadbhiḥ
Dativemāpitavate māpitavadbhyām māpitavadbhyaḥ
Ablativemāpitavataḥ māpitavadbhyām māpitavadbhyaḥ
Genitivemāpitavataḥ māpitavatoḥ māpitavatām
Locativemāpitavati māpitavatoḥ māpitavatsu

Compound māpitavat -

Adverb -māpitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria