Declension table of ?māpitā

Deva

FeminineSingularDualPlural
Nominativemāpitā māpite māpitāḥ
Vocativemāpite māpite māpitāḥ
Accusativemāpitām māpite māpitāḥ
Instrumentalmāpitayā māpitābhyām māpitābhiḥ
Dativemāpitāyai māpitābhyām māpitābhyaḥ
Ablativemāpitāyāḥ māpitābhyām māpitābhyaḥ
Genitivemāpitāyāḥ māpitayoḥ māpitānām
Locativemāpitāyām māpitayoḥ māpitāsu

Adverb -māpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria