Declension table of ?māpayitavya

Deva

MasculineSingularDualPlural
Nominativemāpayitavyaḥ māpayitavyau māpayitavyāḥ
Vocativemāpayitavya māpayitavyau māpayitavyāḥ
Accusativemāpayitavyam māpayitavyau māpayitavyān
Instrumentalmāpayitavyena māpayitavyābhyām māpayitavyaiḥ māpayitavyebhiḥ
Dativemāpayitavyāya māpayitavyābhyām māpayitavyebhyaḥ
Ablativemāpayitavyāt māpayitavyābhyām māpayitavyebhyaḥ
Genitivemāpayitavyasya māpayitavyayoḥ māpayitavyānām
Locativemāpayitavye māpayitavyayoḥ māpayitavyeṣu

Compound māpayitavya -

Adverb -māpayitavyam -māpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria