Declension table of ?māpayiṣyat

Deva

NeuterSingularDualPlural
Nominativemāpayiṣyat māpayiṣyantī māpayiṣyatī māpayiṣyanti
Vocativemāpayiṣyat māpayiṣyantī māpayiṣyatī māpayiṣyanti
Accusativemāpayiṣyat māpayiṣyantī māpayiṣyatī māpayiṣyanti
Instrumentalmāpayiṣyatā māpayiṣyadbhyām māpayiṣyadbhiḥ
Dativemāpayiṣyate māpayiṣyadbhyām māpayiṣyadbhyaḥ
Ablativemāpayiṣyataḥ māpayiṣyadbhyām māpayiṣyadbhyaḥ
Genitivemāpayiṣyataḥ māpayiṣyatoḥ māpayiṣyatām
Locativemāpayiṣyati māpayiṣyatoḥ māpayiṣyatsu

Adverb -māpayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria