Declension table of ?māpayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemāpayiṣyamāṇā māpayiṣyamāṇe māpayiṣyamāṇāḥ
Vocativemāpayiṣyamāṇe māpayiṣyamāṇe māpayiṣyamāṇāḥ
Accusativemāpayiṣyamāṇām māpayiṣyamāṇe māpayiṣyamāṇāḥ
Instrumentalmāpayiṣyamāṇayā māpayiṣyamāṇābhyām māpayiṣyamāṇābhiḥ
Dativemāpayiṣyamāṇāyai māpayiṣyamāṇābhyām māpayiṣyamāṇābhyaḥ
Ablativemāpayiṣyamāṇāyāḥ māpayiṣyamāṇābhyām māpayiṣyamāṇābhyaḥ
Genitivemāpayiṣyamāṇāyāḥ māpayiṣyamāṇayoḥ māpayiṣyamāṇānām
Locativemāpayiṣyamāṇāyām māpayiṣyamāṇayoḥ māpayiṣyamāṇāsu

Adverb -māpayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria