Declension table of māpaka

Deva

NeuterSingularDualPlural
Nominativemāpakam māpake māpakāni
Vocativemāpaka māpake māpakāni
Accusativemāpakam māpake māpakāni
Instrumentalmāpakena māpakābhyām māpakaiḥ
Dativemāpakāya māpakābhyām māpakebhyaḥ
Ablativemāpakāt māpakābhyām māpakebhyaḥ
Genitivemāpakasya māpakayoḥ māpakānām
Locativemāpake māpakayoḥ māpakeṣu

Compound māpaka -

Adverb -māpakam -māpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria