Declension table of māpaka

Deva

MasculineSingularDualPlural
Nominativemāpakaḥ māpakau māpakāḥ
Vocativemāpaka māpakau māpakāḥ
Accusativemāpakam māpakau māpakān
Instrumentalmāpakena māpakābhyām māpakaiḥ māpakebhiḥ
Dativemāpakāya māpakābhyām māpakebhyaḥ
Ablativemāpakāt māpakābhyām māpakebhyaḥ
Genitivemāpakasya māpakayoḥ māpakānām
Locativemāpake māpakayoḥ māpakeṣu

Compound māpaka -

Adverb -māpakam -māpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria