Declension table of mānyatva

Deva

NeuterSingularDualPlural
Nominativemānyatvam mānyatve mānyatvāni
Vocativemānyatva mānyatve mānyatvāni
Accusativemānyatvam mānyatve mānyatvāni
Instrumentalmānyatvena mānyatvābhyām mānyatvaiḥ
Dativemānyatvāya mānyatvābhyām mānyatvebhyaḥ
Ablativemānyatvāt mānyatvābhyām mānyatvebhyaḥ
Genitivemānyatvasya mānyatvayoḥ mānyatvānām
Locativemānyatve mānyatvayoḥ mānyatveṣu

Compound mānyatva -

Adverb -mānyatvam -mānyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria