Declension table of mānuṣya

Deva

NeuterSingularDualPlural
Nominativemānuṣyam mānuṣye mānuṣyāṇi
Vocativemānuṣya mānuṣye mānuṣyāṇi
Accusativemānuṣyam mānuṣye mānuṣyāṇi
Instrumentalmānuṣyeṇa mānuṣyābhyām mānuṣyaiḥ
Dativemānuṣyāya mānuṣyābhyām mānuṣyebhyaḥ
Ablativemānuṣyāt mānuṣyābhyām mānuṣyebhyaḥ
Genitivemānuṣyasya mānuṣyayoḥ mānuṣyāṇām
Locativemānuṣye mānuṣyayoḥ mānuṣyeṣu

Compound mānuṣya -

Adverb -mānuṣyam -mānuṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria