Declension table of mānuṣa

Deva

NeuterSingularDualPlural
Nominativemānuṣam mānuṣe mānuṣāṇi
Vocativemānuṣa mānuṣe mānuṣāṇi
Accusativemānuṣam mānuṣe mānuṣāṇi
Instrumentalmānuṣeṇa mānuṣābhyām mānuṣaiḥ
Dativemānuṣāya mānuṣābhyām mānuṣebhyaḥ
Ablativemānuṣāt mānuṣābhyām mānuṣebhyaḥ
Genitivemānuṣasya mānuṣayoḥ mānuṣāṇām
Locativemānuṣe mānuṣayoḥ mānuṣeṣu

Compound mānuṣa -

Adverb -mānuṣam -mānuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria